निवासित शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
निवासितः
निवासितौ
निवासिताः
सम्बोधन
निवासित
निवासितौ
निवासिताः
द्वितीया
निवासितम्
निवासितौ
निवासितान्
तृतीया
निवासितेन
निवासिताभ्याम्
निवासितैः
चतुर्थी
निवासिताय
निवासिताभ्याम्
निवासितेभ्यः
पञ्चमी
निवासितात् / निवासिताद्
निवासिताभ्याम्
निवासितेभ्यः
षष्ठी
निवासितस्य
निवासितयोः
निवासितानाम्
सप्तमी
निवासिते
निवासितयोः
निवासितेषु
 
एक
द्वि
बहु
प्रथमा
निवासितः
निवासितौ
निवासिताः
सम्बोधन
निवासित
निवासितौ
निवासिताः
द्वितीया
निवासितम्
निवासितौ
निवासितान्
तृतीया
निवासितेन
निवासिताभ्याम्
निवासितैः
चतुर्थी
निवासिताय
निवासिताभ्याम्
निवासितेभ्यः
पञ्चमी
निवासितात् / निवासिताद्
निवासिताभ्याम्
निवासितेभ्यः
षष्ठी
निवासितस्य
निवासितयोः
निवासितानाम्
सप्तमी
निवासिते
निवासितयोः
निवासितेषु


अन्याः