निवासक शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
निवासकः
निवासकौ
निवासकाः
सम्बोधन
निवासक
निवासकौ
निवासकाः
द्वितीया
निवासकम्
निवासकौ
निवासकान्
तृतीया
निवासकेन
निवासकाभ्याम्
निवासकैः
चतुर्थी
निवासकाय
निवासकाभ्याम्
निवासकेभ्यः
पञ्चमी
निवासकात् / निवासकाद्
निवासकाभ्याम्
निवासकेभ्यः
षष्ठी
निवासकस्य
निवासकयोः
निवासकानाम्
सप्तमी
निवासके
निवासकयोः
निवासकेषु
 
एक
द्वि
बहु
प्रथमा
निवासकः
निवासकौ
निवासकाः
सम्बोधन
निवासक
निवासकौ
निवासकाः
द्वितीया
निवासकम्
निवासकौ
निवासकान्
तृतीया
निवासकेन
निवासकाभ्याम्
निवासकैः
चतुर्थी
निवासकाय
निवासकाभ्याम्
निवासकेभ्यः
पञ्चमी
निवासकात् / निवासकाद्
निवासकाभ्याम्
निवासकेभ्यः
षष्ठी
निवासकस्य
निवासकयोः
निवासकानाम्
सप्तमी
निवासके
निवासकयोः
निवासकेषु


अन्याः