नियम शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
नियमः
नियमौ
नियमाः
सम्बोधन
नियम
नियमौ
नियमाः
द्वितीया
नियमम्
नियमौ
नियमान्
तृतीया
नियमेन
नियमाभ्याम्
नियमैः
चतुर्थी
नियमाय
नियमाभ्याम्
नियमेभ्यः
पञ्चमी
नियमात् / नियमाद्
नियमाभ्याम्
नियमेभ्यः
षष्ठी
नियमस्य
नियमयोः
नियमानाम्
सप्तमी
नियमे
नियमयोः
नियमेषु
 
एक
द्वि
बहु
प्रथमा
नियमः
नियमौ
नियमाः
सम्बोधन
नियम
नियमौ
नियमाः
द्वितीया
नियमम्
नियमौ
नियमान्
तृतीया
नियमेन
नियमाभ्याम्
नियमैः
चतुर्थी
नियमाय
नियमाभ्याम्
नियमेभ्यः
पञ्चमी
नियमात् / नियमाद्
नियमाभ्याम्
नियमेभ्यः
षष्ठी
नियमस्य
नियमयोः
नियमानाम्
सप्तमी
नियमे
नियमयोः
नियमेषु