निन्वनीय शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
निन्वनीयः
निन्वनीयौ
निन्वनीयाः
सम्बोधन
निन्वनीय
निन्वनीयौ
निन्वनीयाः
द्वितीया
निन्वनीयम्
निन्वनीयौ
निन्वनीयान्
तृतीया
निन्वनीयेन
निन्वनीयाभ्याम्
निन्वनीयैः
चतुर्थी
निन्वनीयाय
निन्वनीयाभ्याम्
निन्वनीयेभ्यः
पञ्चमी
निन्वनीयात् / निन्वनीयाद्
निन्वनीयाभ्याम्
निन्वनीयेभ्यः
षष्ठी
निन्वनीयस्य
निन्वनीययोः
निन्वनीयानाम्
सप्तमी
निन्वनीये
निन्वनीययोः
निन्वनीयेषु
 
एक
द्वि
बहु
प्रथमा
निन्वनीयः
निन्वनीयौ
निन्वनीयाः
सम्बोधन
निन्वनीय
निन्वनीयौ
निन्वनीयाः
द्वितीया
निन्वनीयम्
निन्वनीयौ
निन्वनीयान्
तृतीया
निन्वनीयेन
निन्वनीयाभ्याम्
निन्वनीयैः
चतुर्थी
निन्वनीयाय
निन्वनीयाभ्याम्
निन्वनीयेभ्यः
पञ्चमी
निन्वनीयात् / निन्वनीयाद्
निन्वनीयाभ्याम्
निन्वनीयेभ्यः
षष्ठी
निन्वनीयस्य
निन्वनीययोः
निन्वनीयानाम्
सप्तमी
निन्वनीये
निन्वनीययोः
निन्वनीयेषु


अन्याः