निञ्जनीय शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
निञ्जनीयः
निञ्जनीयौ
निञ्जनीयाः
सम्बोधन
निञ्जनीय
निञ्जनीयौ
निञ्जनीयाः
द्वितीया
निञ्जनीयम्
निञ्जनीयौ
निञ्जनीयान्
तृतीया
निञ्जनीयेन
निञ्जनीयाभ्याम्
निञ्जनीयैः
चतुर्थी
निञ्जनीयाय
निञ्जनीयाभ्याम्
निञ्जनीयेभ्यः
पञ्चमी
निञ्जनीयात् / निञ्जनीयाद्
निञ्जनीयाभ्याम्
निञ्जनीयेभ्यः
षष्ठी
निञ्जनीयस्य
निञ्जनीययोः
निञ्जनीयानाम्
सप्तमी
निञ्जनीये
निञ्जनीययोः
निञ्जनीयेषु
 
एक
द्वि
बहु
प्रथमा
निञ्जनीयः
निञ्जनीयौ
निञ्जनीयाः
सम्बोधन
निञ्जनीय
निञ्जनीयौ
निञ्जनीयाः
द्वितीया
निञ्जनीयम्
निञ्जनीयौ
निञ्जनीयान्
तृतीया
निञ्जनीयेन
निञ्जनीयाभ्याम्
निञ्जनीयैः
चतुर्थी
निञ्जनीयाय
निञ्जनीयाभ्याम्
निञ्जनीयेभ्यः
पञ्चमी
निञ्जनीयात् / निञ्जनीयाद्
निञ्जनीयाभ्याम्
निञ्जनीयेभ्यः
षष्ठी
निञ्जनीयस्य
निञ्जनीययोः
निञ्जनीयानाम्
सप्तमी
निञ्जनीये
निञ्जनीययोः
निञ्जनीयेषु


अन्याः