निचय शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
निचयः
निचयौ
निचयाः
सम्बोधन
निचय
निचयौ
निचयाः
द्वितीया
निचयम्
निचयौ
निचयान्
तृतीया
निचयेन
निचयाभ्याम्
निचयैः
चतुर्थी
निचयाय
निचयाभ्याम्
निचयेभ्यः
पञ्चमी
निचयात् / निचयाद्
निचयाभ्याम्
निचयेभ्यः
षष्ठी
निचयस्य
निचययोः
निचयानाम्
सप्तमी
निचये
निचययोः
निचयेषु
 
एक
द्वि
बहु
प्रथमा
निचयः
निचयौ
निचयाः
सम्बोधन
निचय
निचयौ
निचयाः
द्वितीया
निचयम्
निचयौ
निचयान्
तृतीया
निचयेन
निचयाभ्याम्
निचयैः
चतुर्थी
निचयाय
निचयाभ्याम्
निचयेभ्यः
पञ्चमी
निचयात् / निचयाद्
निचयाभ्याम्
निचयेभ्यः
षष्ठी
निचयस्य
निचययोः
निचयानाम्
सप्तमी
निचये
निचययोः
निचयेषु