निक्षणीय शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
निक्षणीयः
निक्षणीयौ
निक्षणीयाः
सम्बोधन
निक्षणीय
निक्षणीयौ
निक्षणीयाः
द्वितीया
निक्षणीयम्
निक्षणीयौ
निक्षणीयान्
तृतीया
निक्षणीयेन
निक्षणीयाभ्याम्
निक्षणीयैः
चतुर्थी
निक्षणीयाय
निक्षणीयाभ्याम्
निक्षणीयेभ्यः
पञ्चमी
निक्षणीयात् / निक्षणीयाद्
निक्षणीयाभ्याम्
निक्षणीयेभ्यः
षष्ठी
निक्षणीयस्य
निक्षणीययोः
निक्षणीयानाम्
सप्तमी
निक्षणीये
निक्षणीययोः
निक्षणीयेषु
 
एक
द्वि
बहु
प्रथमा
निक्षणीयः
निक्षणीयौ
निक्षणीयाः
सम्बोधन
निक्षणीय
निक्षणीयौ
निक्षणीयाः
द्वितीया
निक्षणीयम्
निक्षणीयौ
निक्षणीयान्
तृतीया
निक्षणीयेन
निक्षणीयाभ्याम्
निक्षणीयैः
चतुर्थी
निक्षणीयाय
निक्षणीयाभ्याम्
निक्षणीयेभ्यः
पञ्चमी
निक्षणीयात् / निक्षणीयाद्
निक्षणीयाभ्याम्
निक्षणीयेभ्यः
षष्ठी
निक्षणीयस्य
निक्षणीययोः
निक्षणीयानाम्
सप्तमी
निक्षणीये
निक्षणीययोः
निक्षणीयेषु


अन्याः