निंसित शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
निंसितः
निंसितौ
निंसिताः
सम्बोधन
निंसित
निंसितौ
निंसिताः
द्वितीया
निंसितम्
निंसितौ
निंसितान्
तृतीया
निंसितेन
निंसिताभ्याम्
निंसितैः
चतुर्थी
निंसिताय
निंसिताभ्याम्
निंसितेभ्यः
पञ्चमी
निंसितात् / निंसिताद्
निंसिताभ्याम्
निंसितेभ्यः
षष्ठी
निंसितस्य
निंसितयोः
निंसितानाम्
सप्तमी
निंसिते
निंसितयोः
निंसितेषु
 
एक
द्वि
बहु
प्रथमा
निंसितः
निंसितौ
निंसिताः
सम्बोधन
निंसित
निंसितौ
निंसिताः
द्वितीया
निंसितम्
निंसितौ
निंसितान्
तृतीया
निंसितेन
निंसिताभ्याम्
निंसितैः
चतुर्थी
निंसिताय
निंसिताभ्याम्
निंसितेभ्यः
पञ्चमी
निंसितात् / निंसिताद्
निंसिताभ्याम्
निंसितेभ्यः
षष्ठी
निंसितस्य
निंसितयोः
निंसितानाम्
सप्तमी
निंसिते
निंसितयोः
निंसितेषु


अन्याः