निंसक शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
निंसकः
निंसकौ
निंसकाः
सम्बोधन
निंसक
निंसकौ
निंसकाः
द्वितीया
निंसकम्
निंसकौ
निंसकान्
तृतीया
निंसकेन
निंसकाभ्याम्
निंसकैः
चतुर्थी
निंसकाय
निंसकाभ्याम्
निंसकेभ्यः
पञ्चमी
निंसकात् / निंसकाद्
निंसकाभ्याम्
निंसकेभ्यः
षष्ठी
निंसकस्य
निंसकयोः
निंसकानाम्
सप्तमी
निंसके
निंसकयोः
निंसकेषु
 
एक
द्वि
बहु
प्रथमा
निंसकः
निंसकौ
निंसकाः
सम्बोधन
निंसक
निंसकौ
निंसकाः
द्वितीया
निंसकम्
निंसकौ
निंसकान्
तृतीया
निंसकेन
निंसकाभ्याम्
निंसकैः
चतुर्थी
निंसकाय
निंसकाभ्याम्
निंसकेभ्यः
पञ्चमी
निंसकात् / निंसकाद्
निंसकाभ्याम्
निंसकेभ्यः
षष्ठी
निंसकस्य
निंसकयोः
निंसकानाम्
सप्तमी
निंसके
निंसकयोः
निंसकेषु


अन्याः