नालनीय शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
नालनीयः
नालनीयौ
नालनीयाः
सम्बोधन
नालनीय
नालनीयौ
नालनीयाः
द्वितीया
नालनीयम्
नालनीयौ
नालनीयान्
तृतीया
नालनीयेन
नालनीयाभ्याम्
नालनीयैः
चतुर्थी
नालनीयाय
नालनीयाभ्याम्
नालनीयेभ्यः
पञ्चमी
नालनीयात् / नालनीयाद्
नालनीयाभ्याम्
नालनीयेभ्यः
षष्ठी
नालनीयस्य
नालनीययोः
नालनीयानाम्
सप्तमी
नालनीये
नालनीययोः
नालनीयेषु
 
एक
द्वि
बहु
प्रथमा
नालनीयः
नालनीयौ
नालनीयाः
सम्बोधन
नालनीय
नालनीयौ
नालनीयाः
द्वितीया
नालनीयम्
नालनीयौ
नालनीयान्
तृतीया
नालनीयेन
नालनीयाभ्याम्
नालनीयैः
चतुर्थी
नालनीयाय
नालनीयाभ्याम्
नालनीयेभ्यः
पञ्चमी
नालनीयात् / नालनीयाद्
नालनीयाभ्याम्
नालनीयेभ्यः
षष्ठी
नालनीयस्य
नालनीययोः
नालनीयानाम्
सप्तमी
नालनीये
नालनीययोः
नालनीयेषु


अन्याः