नारायण शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
नारायणः
नारायणौ
नारायणाः
सम्बोधन
नारायण
नारायणौ
नारायणाः
द्वितीया
नारायणम्
नारायणौ
नारायणान्
तृतीया
नारायणेन
नारायणाभ्याम्
नारायणैः
चतुर्थी
नारायणाय
नारायणाभ्याम्
नारायणेभ्यः
पञ्चमी
नारायणात् / नारायणाद्
नारायणाभ्याम्
नारायणेभ्यः
षष्ठी
नारायणस्य
नारायणयोः
नारायणानाम्
सप्तमी
नारायणे
नारायणयोः
नारायणेषु
 
एक
द्वि
बहु
प्रथमा
नारायणः
नारायणौ
नारायणाः
सम्बोधन
नारायण
नारायणौ
नारायणाः
द्वितीया
नारायणम्
नारायणौ
नारायणान्
तृतीया
नारायणेन
नारायणाभ्याम्
नारायणैः
चतुर्थी
नारायणाय
नारायणाभ्याम्
नारायणेभ्यः
पञ्चमी
नारायणात् / नारायणाद्
नारायणाभ्याम्
नारायणेभ्यः
षष्ठी
नारायणस्य
नारायणयोः
नारायणानाम्
सप्तमी
नारायणे
नारायणयोः
नारायणेषु


अन्याः