नारद शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
नारदः
नारदौ
नारदाः
सम्बोधन
नारद
नारदौ
नारदाः
द्वितीया
नारदम्
नारदौ
नारदान्
तृतीया
नारदेन
नारदाभ्याम्
नारदैः
चतुर्थी
नारदाय
नारदाभ्याम्
नारदेभ्यः
पञ्चमी
नारदात् / नारदाद्
नारदाभ्याम्
नारदेभ्यः
षष्ठी
नारदस्य
नारदयोः
नारदानाम्
सप्तमी
नारदे
नारदयोः
नारदेषु
 
एक
द्वि
बहु
प्रथमा
नारदः
नारदौ
नारदाः
सम्बोधन
नारद
नारदौ
नारदाः
द्वितीया
नारदम्
नारदौ
नारदान्
तृतीया
नारदेन
नारदाभ्याम्
नारदैः
चतुर्थी
नारदाय
नारदाभ्याम्
नारदेभ्यः
पञ्चमी
नारदात् / नारदाद्
नारदाभ्याम्
नारदेभ्यः
षष्ठी
नारदस्य
नारदयोः
नारदानाम्
सप्तमी
नारदे
नारदयोः
नारदेषु