नामिक शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
नामिकः
नामिकौ
नामिकाः
सम्बोधन
नामिक
नामिकौ
नामिकाः
द्वितीया
नामिकम्
नामिकौ
नामिकान्
तृतीया
नामिकेन
नामिकाभ्याम्
नामिकैः
चतुर्थी
नामिकाय
नामिकाभ्याम्
नामिकेभ्यः
पञ्चमी
नामिकात् / नामिकाद्
नामिकाभ्याम्
नामिकेभ्यः
षष्ठी
नामिकस्य
नामिकयोः
नामिकानाम्
सप्तमी
नामिके
नामिकयोः
नामिकेषु
 
एक
द्वि
बहु
प्रथमा
नामिकः
नामिकौ
नामिकाः
सम्बोधन
नामिक
नामिकौ
नामिकाः
द्वितीया
नामिकम्
नामिकौ
नामिकान्
तृतीया
नामिकेन
नामिकाभ्याम्
नामिकैः
चतुर्थी
नामिकाय
नामिकाभ्याम्
नामिकेभ्यः
पञ्चमी
नामिकात् / नामिकाद्
नामिकाभ्याम्
नामिकेभ्यः
षष्ठी
नामिकस्य
नामिकयोः
नामिकानाम्
सप्तमी
नामिके
नामिकयोः
नामिकेषु


अन्याः