नाभाक शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
नाभाकः
नाभाकौ
नाभाकाः
सम्बोधन
नाभाक
नाभाकौ
नाभाकाः
द्वितीया
नाभाकम्
नाभाकौ
नाभाकान्
तृतीया
नाभाकेन
नाभाकाभ्याम्
नाभाकैः
चतुर्थी
नाभाकाय
नाभाकाभ्याम्
नाभाकेभ्यः
पञ्चमी
नाभाकात् / नाभाकाद्
नाभाकाभ्याम्
नाभाकेभ्यः
षष्ठी
नाभाकस्य
नाभाकयोः
नाभाकानाम्
सप्तमी
नाभाके
नाभाकयोः
नाभाकेषु
 
एक
द्वि
बहु
प्रथमा
नाभाकः
नाभाकौ
नाभाकाः
सम्बोधन
नाभाक
नाभाकौ
नाभाकाः
द्वितीया
नाभाकम्
नाभाकौ
नाभाकान्
तृतीया
नाभाकेन
नाभाकाभ्याम्
नाभाकैः
चतुर्थी
नाभाकाय
नाभाकाभ्याम्
नाभाकेभ्यः
पञ्चमी
नाभाकात् / नाभाकाद्
नाभाकाभ्याम्
नाभाकेभ्यः
षष्ठी
नाभाकस्य
नाभाकयोः
नाभाकानाम्
सप्तमी
नाभाके
नाभाकयोः
नाभाकेषु