नाथ शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
नाथः
नाथौ
नाथाः
सम्बोधन
नाथ
नाथौ
नाथाः
द्वितीया
नाथम्
नाथौ
नाथान्
तृतीया
नाथेन
नाथाभ्याम्
नाथैः
चतुर्थी
नाथाय
नाथाभ्याम्
नाथेभ्यः
पञ्चमी
नाथात् / नाथाद्
नाथाभ्याम्
नाथेभ्यः
षष्ठी
नाथस्य
नाथयोः
नाथानाम्
सप्तमी
नाथे
नाथयोः
नाथेषु
 
एक
द्वि
बहु
प्रथमा
नाथः
नाथौ
नाथाः
सम्बोधन
नाथ
नाथौ
नाथाः
द्वितीया
नाथम्
नाथौ
नाथान्
तृतीया
नाथेन
नाथाभ्याम्
नाथैः
चतुर्थी
नाथाय
नाथाभ्याम्
नाथेभ्यः
पञ्चमी
नाथात् / नाथाद्
नाथाभ्याम्
नाथेभ्यः
षष्ठी
नाथस्य
नाथयोः
नाथानाम्
सप्तमी
नाथे
नाथयोः
नाथेषु


अन्याः