नाथितृ शब्दरूपाणि

(नपुंसकलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
नाथितृ
नाथितृणी
नाथितॄणि
सम्बोधन
नाथितः / नाथितृ
नाथितृणी
नाथितॄणि
द्वितीया
नाथितृ
नाथितृणी
नाथितॄणि
तृतीया
नाथित्रा / नाथितृणा
नाथितृभ्याम्
नाथितृभिः
चतुर्थी
नाथित्रे / नाथितृणे
नाथितृभ्याम्
नाथितृभ्यः
पञ्चमी
नाथितुः / नाथितृणः
नाथितृभ्याम्
नाथितृभ्यः
षष्ठी
नाथितुः / नाथितृणः
नाथित्रोः / नाथितृणोः
नाथितॄणाम्
सप्तमी
नाथितरि / नाथितृणि
नाथित्रोः / नाथितृणोः
नाथितृषु
 
एक
द्वि
बहु
प्रथमा
नाथितृ
नाथितृणी
नाथितॄणि
सम्बोधन
नाथितः / नाथितृ
नाथितृणी
नाथितॄणि
द्वितीया
नाथितृ
नाथितृणी
नाथितॄणि
तृतीया
नाथित्रा / नाथितृणा
नाथितृभ्याम्
नाथितृभिः
चतुर्थी
नाथित्रे / नाथितृणे
नाथितृभ्याम्
नाथितृभ्यः
पञ्चमी
नाथितुः / नाथितृणः
नाथितृभ्याम्
नाथितृभ्यः
षष्ठी
नाथितुः / नाथितृणः
नाथित्रोः / नाथितृणोः
नाथितॄणाम्
सप्तमी
नाथितरि / नाथितृणि
नाथित्रोः / नाथितृणोः
नाथितृषु


अन्याः