नाथमान शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
नाथमानः
नाथमानौ
नाथमानाः
सम्बोधन
नाथमान
नाथमानौ
नाथमानाः
द्वितीया
नाथमानम्
नाथमानौ
नाथमानान्
तृतीया
नाथमानेन
नाथमानाभ्याम्
नाथमानैः
चतुर्थी
नाथमानाय
नाथमानाभ्याम्
नाथमानेभ्यः
पञ्चमी
नाथमानात् / नाथमानाद्
नाथमानाभ्याम्
नाथमानेभ्यः
षष्ठी
नाथमानस्य
नाथमानयोः
नाथमानानाम्
सप्तमी
नाथमाने
नाथमानयोः
नाथमानेषु
 
एक
द्वि
बहु
प्रथमा
नाथमानः
नाथमानौ
नाथमानाः
सम्बोधन
नाथमान
नाथमानौ
नाथमानाः
द्वितीया
नाथमानम्
नाथमानौ
नाथमानान्
तृतीया
नाथमानेन
नाथमानाभ्याम्
नाथमानैः
चतुर्थी
नाथमानाय
नाथमानाभ्याम्
नाथमानेभ्यः
पञ्चमी
नाथमानात् / नाथमानाद्
नाथमानाभ्याम्
नाथमानेभ्यः
षष्ठी
नाथमानस्य
नाथमानयोः
नाथमानानाम्
सप्तमी
नाथमाने
नाथमानयोः
नाथमानेषु


अन्याः