नाथक शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
नाथकः
नाथकौ
नाथकाः
सम्बोधन
नाथक
नाथकौ
नाथकाः
द्वितीया
नाथकम्
नाथकौ
नाथकान्
तृतीया
नाथकेन
नाथकाभ्याम्
नाथकैः
चतुर्थी
नाथकाय
नाथकाभ्याम्
नाथकेभ्यः
पञ्चमी
नाथकात् / नाथकाद्
नाथकाभ्याम्
नाथकेभ्यः
षष्ठी
नाथकस्य
नाथकयोः
नाथकानाम्
सप्तमी
नाथके
नाथकयोः
नाथकेषु
 
एक
द्वि
बहु
प्रथमा
नाथकः
नाथकौ
नाथकाः
सम्बोधन
नाथक
नाथकौ
नाथकाः
द्वितीया
नाथकम्
नाथकौ
नाथकान्
तृतीया
नाथकेन
नाथकाभ्याम्
नाथकैः
चतुर्थी
नाथकाय
नाथकाभ्याम्
नाथकेभ्यः
पञ्चमी
नाथकात् / नाथकाद्
नाथकाभ्याम्
नाथकेभ्यः
षष्ठी
नाथकस्य
नाथकयोः
नाथकानाम्
सप्तमी
नाथके
नाथकयोः
नाथकेषु


अन्याः