नलितव्य शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
नलितव्यः
नलितव्यौ
नलितव्याः
सम्बोधन
नलितव्य
नलितव्यौ
नलितव्याः
द्वितीया
नलितव्यम्
नलितव्यौ
नलितव्यान्
तृतीया
नलितव्येन
नलितव्याभ्याम्
नलितव्यैः
चतुर्थी
नलितव्याय
नलितव्याभ्याम्
नलितव्येभ्यः
पञ्चमी
नलितव्यात् / नलितव्याद्
नलितव्याभ्याम्
नलितव्येभ्यः
षष्ठी
नलितव्यस्य
नलितव्ययोः
नलितव्यानाम्
सप्तमी
नलितव्ये
नलितव्ययोः
नलितव्येषु
 
एक
द्वि
बहु
प्रथमा
नलितव्यः
नलितव्यौ
नलितव्याः
सम्बोधन
नलितव्य
नलितव्यौ
नलितव्याः
द्वितीया
नलितव्यम्
नलितव्यौ
नलितव्यान्
तृतीया
नलितव्येन
नलितव्याभ्याम्
नलितव्यैः
चतुर्थी
नलितव्याय
नलितव्याभ्याम्
नलितव्येभ्यः
पञ्चमी
नलितव्यात् / नलितव्याद्
नलितव्याभ्याम्
नलितव्येभ्यः
षष्ठी
नलितव्यस्य
नलितव्ययोः
नलितव्यानाम्
सप्तमी
नलितव्ये
नलितव्ययोः
नलितव्येषु


अन्याः