नलित शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
नलितः
नलितौ
नलिताः
सम्बोधन
नलित
नलितौ
नलिताः
द्वितीया
नलितम्
नलितौ
नलितान्
तृतीया
नलितेन
नलिताभ्याम्
नलितैः
चतुर्थी
नलिताय
नलिताभ्याम्
नलितेभ्यः
पञ्चमी
नलितात् / नलिताद्
नलिताभ्याम्
नलितेभ्यः
षष्ठी
नलितस्य
नलितयोः
नलितानाम्
सप्तमी
नलिते
नलितयोः
नलितेषु
 
एक
द्वि
बहु
प्रथमा
नलितः
नलितौ
नलिताः
सम्बोधन
नलित
नलितौ
नलिताः
द्वितीया
नलितम्
नलितौ
नलितान्
तृतीया
नलितेन
नलिताभ्याम्
नलितैः
चतुर्थी
नलिताय
नलिताभ्याम्
नलितेभ्यः
पञ्चमी
नलितात् / नलिताद्
नलिताभ्याम्
नलितेभ्यः
षष्ठी
नलितस्य
नलितयोः
नलितानाम्
सप्तमी
नलिते
नलितयोः
नलितेषु


अन्याः