नयित शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
नयितः
नयितौ
नयिताः
सम्बोधन
नयित
नयितौ
नयिताः
द्वितीया
नयितम्
नयितौ
नयितान्
तृतीया
नयितेन
नयिताभ्याम्
नयितैः
चतुर्थी
नयिताय
नयिताभ्याम्
नयितेभ्यः
पञ्चमी
नयितात् / नयिताद्
नयिताभ्याम्
नयितेभ्यः
षष्ठी
नयितस्य
नयितयोः
नयितानाम्
सप्तमी
नयिते
नयितयोः
नयितेषु
 
एक
द्वि
बहु
प्रथमा
नयितः
नयितौ
नयिताः
सम्बोधन
नयित
नयितौ
नयिताः
द्वितीया
नयितम्
नयितौ
नयितान्
तृतीया
नयितेन
नयिताभ्याम्
नयितैः
चतुर्थी
नयिताय
नयिताभ्याम्
नयितेभ्यः
पञ्चमी
नयितात् / नयिताद्
नयिताभ्याम्
नयितेभ्यः
षष्ठी
नयितस्य
नयितयोः
नयितानाम्
सप्तमी
नयिते
नयितयोः
नयितेषु


अन्याः