नभ्य शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
नभ्यः
नभ्यौ
नभ्याः
सम्बोधन
नभ्य
नभ्यौ
नभ्याः
द्वितीया
नभ्यम्
नभ्यौ
नभ्यान्
तृतीया
नभ्येन
नभ्याभ्याम्
नभ्यैः
चतुर्थी
नभ्याय
नभ्याभ्याम्
नभ्येभ्यः
पञ्चमी
नभ्यात् / नभ्याद्
नभ्याभ्याम्
नभ्येभ्यः
षष्ठी
नभ्यस्य
नभ्ययोः
नभ्यानाम्
सप्तमी
नभ्ये
नभ्ययोः
नभ्येषु
 
एक
द्वि
बहु
प्रथमा
नभ्यः
नभ्यौ
नभ्याः
सम्बोधन
नभ्य
नभ्यौ
नभ्याः
द्वितीया
नभ्यम्
नभ्यौ
नभ्यान्
तृतीया
नभ्येन
नभ्याभ्याम्
नभ्यैः
चतुर्थी
नभ्याय
नभ्याभ्याम्
नभ्येभ्यः
पञ्चमी
नभ्यात् / नभ्याद्
नभ्याभ्याम्
नभ्येभ्यः
षष्ठी
नभ्यस्य
नभ्ययोः
नभ्यानाम्
सप्तमी
नभ्ये
नभ्ययोः
नभ्येषु


अन्याः