नप्तृ शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
नप्ता
नप्तारौ
नप्तारः
सम्बोधन
नप्तः
नप्तारौ
नप्तारः
द्वितीया
नप्तारम्
नप्तारौ
नप्तॄन्
तृतीया
नप्त्रा
नप्तृभ्याम्
नप्तृभिः
चतुर्थी
नप्त्रे
नप्तृभ्याम्
नप्तृभ्यः
पञ्चमी
नप्तुः
नप्तृभ्याम्
नप्तृभ्यः
षष्ठी
नप्तुः
नप्त्रोः
नप्तॄणाम्
सप्तमी
नप्तरि
नप्त्रोः
नप्तृषु
 
एक
द्वि
बहु
प्रथमा
नप्ता
नप्तारौ
नप्तारः
सम्बोधन
नप्तः
नप्तारौ
नप्तारः
द्वितीया
नप्तारम्
नप्तारौ
नप्तॄन्
तृतीया
नप्त्रा
नप्तृभ्याम्
नप्तृभिः
चतुर्थी
नप्त्रे
नप्तृभ्याम्
नप्तृभ्यः
पञ्चमी
नप्तुः
नप्तृभ्याम्
नप्तृभ्यः
षष्ठी
नप्तुः
नप्त्रोः
नप्तॄणाम्
सप्तमी
नप्तरि
नप्त्रोः
नप्तृषु


अन्याः