नन्दितव्य शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
नन्दितव्यः
नन्दितव्यौ
नन्दितव्याः
सम्बोधन
नन्दितव्य
नन्दितव्यौ
नन्दितव्याः
द्वितीया
नन्दितव्यम्
नन्दितव्यौ
नन्दितव्यान्
तृतीया
नन्दितव्येन
नन्दितव्याभ्याम्
नन्दितव्यैः
चतुर्थी
नन्दितव्याय
नन्दितव्याभ्याम्
नन्दितव्येभ्यः
पञ्चमी
नन्दितव्यात् / नन्दितव्याद्
नन्दितव्याभ्याम्
नन्दितव्येभ्यः
षष्ठी
नन्दितव्यस्य
नन्दितव्ययोः
नन्दितव्यानाम्
सप्तमी
नन्दितव्ये
नन्दितव्ययोः
नन्दितव्येषु
 
एक
द्वि
बहु
प्रथमा
नन्दितव्यः
नन्दितव्यौ
नन्दितव्याः
सम्बोधन
नन्दितव्य
नन्दितव्यौ
नन्दितव्याः
द्वितीया
नन्दितव्यम्
नन्दितव्यौ
नन्दितव्यान्
तृतीया
नन्दितव्येन
नन्दितव्याभ्याम्
नन्दितव्यैः
चतुर्थी
नन्दितव्याय
नन्दितव्याभ्याम्
नन्दितव्येभ्यः
पञ्चमी
नन्दितव्यात् / नन्दितव्याद्
नन्दितव्याभ्याम्
नन्दितव्येभ्यः
षष्ठी
नन्दितव्यस्य
नन्दितव्ययोः
नन्दितव्यानाम्
सप्तमी
नन्दितव्ये
नन्दितव्ययोः
नन्दितव्येषु


अन्याः