नन्तव्य शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
नन्तव्यः
नन्तव्यौ
नन्तव्याः
सम्बोधन
नन्तव्य
नन्तव्यौ
नन्तव्याः
द्वितीया
नन्तव्यम्
नन्तव्यौ
नन्तव्यान्
तृतीया
नन्तव्येन
नन्तव्याभ्याम्
नन्तव्यैः
चतुर्थी
नन्तव्याय
नन्तव्याभ्याम्
नन्तव्येभ्यः
पञ्चमी
नन्तव्यात् / नन्तव्याद्
नन्तव्याभ्याम्
नन्तव्येभ्यः
षष्ठी
नन्तव्यस्य
नन्तव्ययोः
नन्तव्यानाम्
सप्तमी
नन्तव्ये
नन्तव्ययोः
नन्तव्येषु
 
एक
द्वि
बहु
प्रथमा
नन्तव्यः
नन्तव्यौ
नन्तव्याः
सम्बोधन
नन्तव्य
नन्तव्यौ
नन्तव्याः
द्वितीया
नन्तव्यम्
नन्तव्यौ
नन्तव्यान्
तृतीया
नन्तव्येन
नन्तव्याभ्याम्
नन्तव्यैः
चतुर्थी
नन्तव्याय
नन्तव्याभ्याम्
नन्तव्येभ्यः
पञ्चमी
नन्तव्यात् / नन्तव्याद्
नन्तव्याभ्याम्
नन्तव्येभ्यः
षष्ठी
नन्तव्यस्य
नन्तव्ययोः
नन्तव्यानाम्
सप्तमी
नन्तव्ये
नन्तव्ययोः
नन्तव्येषु


अन्याः