नदितव्य शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
नदितव्यः
नदितव्यौ
नदितव्याः
सम्बोधन
नदितव्य
नदितव्यौ
नदितव्याः
द्वितीया
नदितव्यम्
नदितव्यौ
नदितव्यान्
तृतीया
नदितव्येन
नदितव्याभ्याम्
नदितव्यैः
चतुर्थी
नदितव्याय
नदितव्याभ्याम्
नदितव्येभ्यः
पञ्चमी
नदितव्यात् / नदितव्याद्
नदितव्याभ्याम्
नदितव्येभ्यः
षष्ठी
नदितव्यस्य
नदितव्ययोः
नदितव्यानाम्
सप्तमी
नदितव्ये
नदितव्ययोः
नदितव्येषु
 
एक
द्वि
बहु
प्रथमा
नदितव्यः
नदितव्यौ
नदितव्याः
सम्बोधन
नदितव्य
नदितव्यौ
नदितव्याः
द्वितीया
नदितव्यम्
नदितव्यौ
नदितव्यान्
तृतीया
नदितव्येन
नदितव्याभ्याम्
नदितव्यैः
चतुर्थी
नदितव्याय
नदितव्याभ्याम्
नदितव्येभ्यः
पञ्चमी
नदितव्यात् / नदितव्याद्
नदितव्याभ्याम्
नदितव्येभ्यः
षष्ठी
नदितव्यस्य
नदितव्ययोः
नदितव्यानाम्
सप्तमी
नदितव्ये
नदितव्ययोः
नदितव्येषु


अन्याः