नदित शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
नदितः
नदितौ
नदिताः
सम्बोधन
नदित
नदितौ
नदिताः
द्वितीया
नदितम्
नदितौ
नदितान्
तृतीया
नदितेन
नदिताभ्याम्
नदितैः
चतुर्थी
नदिताय
नदिताभ्याम्
नदितेभ्यः
पञ्चमी
नदितात् / नदिताद्
नदिताभ्याम्
नदितेभ्यः
षष्ठी
नदितस्य
नदितयोः
नदितानाम्
सप्तमी
नदिते
नदितयोः
नदितेषु
 
एक
द्वि
बहु
प्रथमा
नदितः
नदितौ
नदिताः
सम्बोधन
नदित
नदितौ
नदिताः
द्वितीया
नदितम्
नदितौ
नदितान्
तृतीया
नदितेन
नदिताभ्याम्
नदितैः
चतुर्थी
नदिताय
नदिताभ्याम्
नदितेभ्यः
पञ्चमी
नदितात् / नदिताद्
नदिताभ्याम्
नदितेभ्यः
षष्ठी
नदितस्य
नदितयोः
नदितानाम्
सप्तमी
नदिते
नदितयोः
नदितेषु


अन्याः