नडितव्य शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
नडितव्यः
नडितव्यौ
नडितव्याः
सम्बोधन
नडितव्य
नडितव्यौ
नडितव्याः
द्वितीया
नडितव्यम्
नडितव्यौ
नडितव्यान्
तृतीया
नडितव्येन
नडितव्याभ्याम्
नडितव्यैः
चतुर्थी
नडितव्याय
नडितव्याभ्याम्
नडितव्येभ्यः
पञ्चमी
नडितव्यात् / नडितव्याद्
नडितव्याभ्याम्
नडितव्येभ्यः
षष्ठी
नडितव्यस्य
नडितव्ययोः
नडितव्यानाम्
सप्तमी
नडितव्ये
नडितव्ययोः
नडितव्येषु
 
एक
द्वि
बहु
प्रथमा
नडितव्यः
नडितव्यौ
नडितव्याः
सम्बोधन
नडितव्य
नडितव्यौ
नडितव्याः
द्वितीया
नडितव्यम्
नडितव्यौ
नडितव्यान्
तृतीया
नडितव्येन
नडितव्याभ्याम्
नडितव्यैः
चतुर्थी
नडितव्याय
नडितव्याभ्याम्
नडितव्येभ्यः
पञ्चमी
नडितव्यात् / नडितव्याद्
नडितव्याभ्याम्
नडितव्येभ्यः
षष्ठी
नडितव्यस्य
नडितव्ययोः
नडितव्यानाम्
सप्तमी
नडितव्ये
नडितव्ययोः
नडितव्येषु


अन्याः