नडमान शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
नडमानः
नडमानौ
नडमानाः
सम्बोधन
नडमान
नडमानौ
नडमानाः
द्वितीया
नडमानम्
नडमानौ
नडमानान्
तृतीया
नडमानेन
नडमानाभ्याम्
नडमानैः
चतुर्थी
नडमानाय
नडमानाभ्याम्
नडमानेभ्यः
पञ्चमी
नडमानात् / नडमानाद्
नडमानाभ्याम्
नडमानेभ्यः
षष्ठी
नडमानस्य
नडमानयोः
नडमानानाम्
सप्तमी
नडमाने
नडमानयोः
नडमानेषु
 
एक
द्वि
बहु
प्रथमा
नडमानः
नडमानौ
नडमानाः
सम्बोधन
नडमान
नडमानौ
नडमानाः
द्वितीया
नडमानम्
नडमानौ
नडमानान्
तृतीया
नडमानेन
नडमानाभ्याम्
नडमानैः
चतुर्थी
नडमानाय
नडमानाभ्याम्
नडमानेभ्यः
पञ्चमी
नडमानात् / नडमानाद्
नडमानाभ्याम्
नडमानेभ्यः
षष्ठी
नडमानस्य
नडमानयोः
नडमानानाम्
सप्तमी
नडमाने
नडमानयोः
नडमानेषु


अन्याः