नखितव्य शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
नखितव्यः
नखितव्यौ
नखितव्याः
सम्बोधन
नखितव्य
नखितव्यौ
नखितव्याः
द्वितीया
नखितव्यम्
नखितव्यौ
नखितव्यान्
तृतीया
नखितव्येन
नखितव्याभ्याम्
नखितव्यैः
चतुर्थी
नखितव्याय
नखितव्याभ्याम्
नखितव्येभ्यः
पञ्चमी
नखितव्यात् / नखितव्याद्
नखितव्याभ्याम्
नखितव्येभ्यः
षष्ठी
नखितव्यस्य
नखितव्ययोः
नखितव्यानाम्
सप्तमी
नखितव्ये
नखितव्ययोः
नखितव्येषु
 
एक
द्वि
बहु
प्रथमा
नखितव्यः
नखितव्यौ
नखितव्याः
सम्बोधन
नखितव्य
नखितव्यौ
नखितव्याः
द्वितीया
नखितव्यम्
नखितव्यौ
नखितव्यान्
तृतीया
नखितव्येन
नखितव्याभ्याम्
नखितव्यैः
चतुर्थी
नखितव्याय
नखितव्याभ्याम्
नखितव्येभ्यः
पञ्चमी
नखितव्यात् / नखितव्याद्
नखितव्याभ्याम्
नखितव्येभ्यः
षष्ठी
नखितव्यस्य
नखितव्ययोः
नखितव्यानाम्
सप्तमी
नखितव्ये
नखितव्ययोः
नखितव्येषु


अन्याः