नक्षित शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
नक्षितः
नक्षितौ
नक्षिताः
सम्बोधन
नक्षित
नक्षितौ
नक्षिताः
द्वितीया
नक्षितम्
नक्षितौ
नक्षितान्
तृतीया
नक्षितेन
नक्षिताभ्याम्
नक्षितैः
चतुर्थी
नक्षिताय
नक्षिताभ्याम्
नक्षितेभ्यः
पञ्चमी
नक्षितात् / नक्षिताद्
नक्षिताभ्याम्
नक्षितेभ्यः
षष्ठी
नक्षितस्य
नक्षितयोः
नक्षितानाम्
सप्तमी
नक्षिते
नक्षितयोः
नक्षितेषु
 
एक
द्वि
बहु
प्रथमा
नक्षितः
नक्षितौ
नक्षिताः
सम्बोधन
नक्षित
नक्षितौ
नक्षिताः
द्वितीया
नक्षितम्
नक्षितौ
नक्षितान्
तृतीया
नक्षितेन
नक्षिताभ्याम्
नक्षितैः
चतुर्थी
नक्षिताय
नक्षिताभ्याम्
नक्षितेभ्यः
पञ्चमी
नक्षितात् / नक्षिताद्
नक्षिताभ्याम्
नक्षितेभ्यः
षष्ठी
नक्षितस्य
नक्षितयोः
नक्षितानाम्
सप्तमी
नक्षिते
नक्षितयोः
नक्षितेषु


अन्याः