ध्वृत शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
ध्वृतः
ध्वृतौ
ध्वृताः
सम्बोधन
ध्वृत
ध्वृतौ
ध्वृताः
द्वितीया
ध्वृतम्
ध्वृतौ
ध्वृतान्
तृतीया
ध्वृतेन
ध्वृताभ्याम्
ध्वृतैः
चतुर्थी
ध्वृताय
ध्वृताभ्याम्
ध्वृतेभ्यः
पञ्चमी
ध्वृतात् / ध्वृताद्
ध्वृताभ्याम्
ध्वृतेभ्यः
षष्ठी
ध्वृतस्य
ध्वृतयोः
ध्वृतानाम्
सप्तमी
ध्वृते
ध्वृतयोः
ध्वृतेषु
 
एक
द्वि
बहु
प्रथमा
ध्वृतः
ध्वृतौ
ध्वृताः
सम्बोधन
ध्वृत
ध्वृतौ
ध्वृताः
द्वितीया
ध्वृतम्
ध्वृतौ
ध्वृतान्
तृतीया
ध्वृतेन
ध्वृताभ्याम्
ध्वृतैः
चतुर्थी
ध्वृताय
ध्वृताभ्याम्
ध्वृतेभ्यः
पञ्चमी
ध्वृतात् / ध्वृताद्
ध्वृताभ्याम्
ध्वृतेभ्यः
षष्ठी
ध्वृतस्य
ध्वृतयोः
ध्वृतानाम्
सप्तमी
ध्वृते
ध्वृतयोः
ध्वृतेषु


अन्याः