ध्वान्त शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
ध्वान्तः
ध्वान्तौ
ध्वान्ताः
सम्बोधन
ध्वान्त
ध्वान्तौ
ध्वान्ताः
द्वितीया
ध्वान्तम्
ध्वान्तौ
ध्वान्तान्
तृतीया
ध्वान्तेन
ध्वान्ताभ्याम्
ध्वान्तैः
चतुर्थी
ध्वान्ताय
ध्वान्ताभ्याम्
ध्वान्तेभ्यः
पञ्चमी
ध्वान्तात् / ध्वान्ताद्
ध्वान्ताभ्याम्
ध्वान्तेभ्यः
षष्ठी
ध्वान्तस्य
ध्वान्तयोः
ध्वान्तानाम्
सप्तमी
ध्वान्ते
ध्वान्तयोः
ध्वान्तेषु
 
एक
द्वि
बहु
प्रथमा
ध्वान्तः
ध्वान्तौ
ध्वान्ताः
सम्बोधन
ध्वान्त
ध्वान्तौ
ध्वान्ताः
द्वितीया
ध्वान्तम्
ध्वान्तौ
ध्वान्तान्
तृतीया
ध्वान्तेन
ध्वान्ताभ्याम्
ध्वान्तैः
चतुर्थी
ध्वान्ताय
ध्वान्ताभ्याम्
ध्वान्तेभ्यः
पञ्चमी
ध्वान्तात् / ध्वान्ताद्
ध्वान्ताभ्याम्
ध्वान्तेभ्यः
षष्ठी
ध्वान्तस्य
ध्वान्तयोः
ध्वान्तानाम्
सप्तमी
ध्वान्ते
ध्वान्तयोः
ध्वान्तेषु


अन्याः