ध्वाननीय शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
ध्वाननीयः
ध्वाननीयौ
ध्वाननीयाः
सम्बोधन
ध्वाननीय
ध्वाननीयौ
ध्वाननीयाः
द्वितीया
ध्वाननीयम्
ध्वाननीयौ
ध्वाननीयान्
तृतीया
ध्वाननीयेन
ध्वाननीयाभ्याम्
ध्वाननीयैः
चतुर्थी
ध्वाननीयाय
ध्वाननीयाभ्याम्
ध्वाननीयेभ्यः
पञ्चमी
ध्वाननीयात् / ध्वाननीयाद्
ध्वाननीयाभ्याम्
ध्वाननीयेभ्यः
षष्ठी
ध्वाननीयस्य
ध्वाननीययोः
ध्वाननीयानाम्
सप्तमी
ध्वाननीये
ध्वाननीययोः
ध्वाननीयेषु
 
एक
द्वि
बहु
प्रथमा
ध्वाननीयः
ध्वाननीयौ
ध्वाननीयाः
सम्बोधन
ध्वाननीय
ध्वाननीयौ
ध्वाननीयाः
द्वितीया
ध्वाननीयम्
ध्वाननीयौ
ध्वाननीयान्
तृतीया
ध्वाननीयेन
ध्वाननीयाभ्याम्
ध्वाननीयैः
चतुर्थी
ध्वाननीयाय
ध्वाननीयाभ्याम्
ध्वाननीयेभ्यः
पञ्चमी
ध्वाननीयात् / ध्वाननीयाद्
ध्वाननीयाभ्याम्
ध्वाननीयेभ्यः
षष्ठी
ध्वाननीयस्य
ध्वाननीययोः
ध्वाननीयानाम्
सप्तमी
ध्वाननीये
ध्वाननीययोः
ध्वाननीयेषु


अन्याः