ध्वाणक शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
ध्वाणकः
ध्वाणकौ
ध्वाणकाः
सम्बोधन
ध्वाणक
ध्वाणकौ
ध्वाणकाः
द्वितीया
ध्वाणकम्
ध्वाणकौ
ध्वाणकान्
तृतीया
ध्वाणकेन
ध्वाणकाभ्याम्
ध्वाणकैः
चतुर्थी
ध्वाणकाय
ध्वाणकाभ्याम्
ध्वाणकेभ्यः
पञ्चमी
ध्वाणकात् / ध्वाणकाद्
ध्वाणकाभ्याम्
ध्वाणकेभ्यः
षष्ठी
ध्वाणकस्य
ध्वाणकयोः
ध्वाणकानाम्
सप्तमी
ध्वाणके
ध्वाणकयोः
ध्वाणकेषु
 
एक
द्वि
बहु
प्रथमा
ध्वाणकः
ध्वाणकौ
ध्वाणकाः
सम्बोधन
ध्वाणक
ध्वाणकौ
ध्वाणकाः
द्वितीया
ध्वाणकम्
ध्वाणकौ
ध्वाणकान्
तृतीया
ध्वाणकेन
ध्वाणकाभ्याम्
ध्वाणकैः
चतुर्थी
ध्वाणकाय
ध्वाणकाभ्याम्
ध्वाणकेभ्यः
पञ्चमी
ध्वाणकात् / ध्वाणकाद्
ध्वाणकाभ्याम्
ध्वाणकेभ्यः
षष्ठी
ध्वाणकस्य
ध्वाणकयोः
ध्वाणकानाम्
सप्तमी
ध्वाणके
ध्वाणकयोः
ध्वाणकेषु


अन्याः