ध्वनित शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
ध्वनितः
ध्वनितौ
ध्वनिताः
सम्बोधन
ध्वनित
ध्वनितौ
ध्वनिताः
द्वितीया
ध्वनितम्
ध्वनितौ
ध्वनितान्
तृतीया
ध्वनितेन
ध्वनिताभ्याम्
ध्वनितैः
चतुर्थी
ध्वनिताय
ध्वनिताभ्याम्
ध्वनितेभ्यः
पञ्चमी
ध्वनितात् / ध्वनिताद्
ध्वनिताभ्याम्
ध्वनितेभ्यः
षष्ठी
ध्वनितस्य
ध्वनितयोः
ध्वनितानाम्
सप्तमी
ध्वनिते
ध्वनितयोः
ध्वनितेषु
 
एक
द्वि
बहु
प्रथमा
ध्वनितः
ध्वनितौ
ध्वनिताः
सम्बोधन
ध्वनित
ध्वनितौ
ध्वनिताः
द्वितीया
ध्वनितम्
ध्वनितौ
ध्वनितान्
तृतीया
ध्वनितेन
ध्वनिताभ्याम्
ध्वनितैः
चतुर्थी
ध्वनिताय
ध्वनिताभ्याम्
ध्वनितेभ्यः
पञ्चमी
ध्वनितात् / ध्वनिताद्
ध्वनिताभ्याम्
ध्वनितेभ्यः
षष्ठी
ध्वनितस्य
ध्वनितयोः
ध्वनितानाम्
सप्तमी
ध्वनिते
ध्वनितयोः
ध्वनितेषु


अन्याः