ध्वननीय शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
ध्वननीयः
ध्वननीयौ
ध्वननीयाः
सम्बोधन
ध्वननीय
ध्वननीयौ
ध्वननीयाः
द्वितीया
ध्वननीयम्
ध्वननीयौ
ध्वननीयान्
तृतीया
ध्वननीयेन
ध्वननीयाभ्याम्
ध्वननीयैः
चतुर्थी
ध्वननीयाय
ध्वननीयाभ्याम्
ध्वननीयेभ्यः
पञ्चमी
ध्वननीयात् / ध्वननीयाद्
ध्वननीयाभ्याम्
ध्वननीयेभ्यः
षष्ठी
ध्वननीयस्य
ध्वननीययोः
ध्वननीयानाम्
सप्तमी
ध्वननीये
ध्वननीययोः
ध्वननीयेषु
 
एक
द्वि
बहु
प्रथमा
ध्वननीयः
ध्वननीयौ
ध्वननीयाः
सम्बोधन
ध्वननीय
ध्वननीयौ
ध्वननीयाः
द्वितीया
ध्वननीयम्
ध्वननीयौ
ध्वननीयान्
तृतीया
ध्वननीयेन
ध्वननीयाभ्याम्
ध्वननीयैः
चतुर्थी
ध्वननीयाय
ध्वननीयाभ्याम्
ध्वननीयेभ्यः
पञ्चमी
ध्वननीयात् / ध्वननीयाद्
ध्वननीयाभ्याम्
ध्वननीयेभ्यः
षष्ठी
ध्वननीयस्य
ध्वननीययोः
ध्वननीयानाम्
सप्तमी
ध्वननीये
ध्वननीययोः
ध्वननीयेषु


अन्याः