ध्रिजित शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
ध्रिजितः
ध्रिजितौ
ध्रिजिताः
सम्बोधन
ध्रिजित
ध्रिजितौ
ध्रिजिताः
द्वितीया
ध्रिजितम्
ध्रिजितौ
ध्रिजितान्
तृतीया
ध्रिजितेन
ध्रिजिताभ्याम्
ध्रिजितैः
चतुर्थी
ध्रिजिताय
ध्रिजिताभ्याम्
ध्रिजितेभ्यः
पञ्चमी
ध्रिजितात् / ध्रिजिताद्
ध्रिजिताभ्याम्
ध्रिजितेभ्यः
षष्ठी
ध्रिजितस्य
ध्रिजितयोः
ध्रिजितानाम्
सप्तमी
ध्रिजिते
ध्रिजितयोः
ध्रिजितेषु
 
एक
द्वि
बहु
प्रथमा
ध्रिजितः
ध्रिजितौ
ध्रिजिताः
सम्बोधन
ध्रिजित
ध्रिजितौ
ध्रिजिताः
द्वितीया
ध्रिजितम्
ध्रिजितौ
ध्रिजितान्
तृतीया
ध्रिजितेन
ध्रिजिताभ्याम्
ध्रिजितैः
चतुर्थी
ध्रिजिताय
ध्रिजिताभ्याम्
ध्रिजितेभ्यः
पञ्चमी
ध्रिजितात् / ध्रिजिताद्
ध्रिजिताभ्याम्
ध्रिजितेभ्यः
षष्ठी
ध्रिजितस्य
ध्रिजितयोः
ध्रिजितानाम्
सप्तमी
ध्रिजिते
ध्रिजितयोः
ध्रिजितेषु


अन्याः