ध्रासनीय शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
ध्रासनीयः
ध्रासनीयौ
ध्रासनीयाः
सम्बोधन
ध्रासनीय
ध्रासनीयौ
ध्रासनीयाः
द्वितीया
ध्रासनीयम्
ध्रासनीयौ
ध्रासनीयान्
तृतीया
ध्रासनीयेन
ध्रासनीयाभ्याम्
ध्रासनीयैः
चतुर्थी
ध्रासनीयाय
ध्रासनीयाभ्याम्
ध्रासनीयेभ्यः
पञ्चमी
ध्रासनीयात् / ध्रासनीयाद्
ध्रासनीयाभ्याम्
ध्रासनीयेभ्यः
षष्ठी
ध्रासनीयस्य
ध्रासनीययोः
ध्रासनीयानाम्
सप्तमी
ध्रासनीये
ध्रासनीययोः
ध्रासनीयेषु
 
एक
द्वि
बहु
प्रथमा
ध्रासनीयः
ध्रासनीयौ
ध्रासनीयाः
सम्बोधन
ध्रासनीय
ध्रासनीयौ
ध्रासनीयाः
द्वितीया
ध्रासनीयम्
ध्रासनीयौ
ध्रासनीयान्
तृतीया
ध्रासनीयेन
ध्रासनीयाभ्याम्
ध्रासनीयैः
चतुर्थी
ध्रासनीयाय
ध्रासनीयाभ्याम्
ध्रासनीयेभ्यः
पञ्चमी
ध्रासनीयात् / ध्रासनीयाद्
ध्रासनीयाभ्याम्
ध्रासनीयेभ्यः
षष्ठी
ध्रासनीयस्य
ध्रासनीययोः
ध्रासनीयानाम्
सप्तमी
ध्रासनीये
ध्रासनीययोः
ध्रासनीयेषु


अन्याः