ध्रातव्य शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
ध्रातव्यः
ध्रातव्यौ
ध्रातव्याः
सम्बोधन
ध्रातव्य
ध्रातव्यौ
ध्रातव्याः
द्वितीया
ध्रातव्यम्
ध्रातव्यौ
ध्रातव्यान्
तृतीया
ध्रातव्येन
ध्रातव्याभ्याम्
ध्रातव्यैः
चतुर्थी
ध्रातव्याय
ध्रातव्याभ्याम्
ध्रातव्येभ्यः
पञ्चमी
ध्रातव्यात् / ध्रातव्याद्
ध्रातव्याभ्याम्
ध्रातव्येभ्यः
षष्ठी
ध्रातव्यस्य
ध्रातव्ययोः
ध्रातव्यानाम्
सप्तमी
ध्रातव्ये
ध्रातव्ययोः
ध्रातव्येषु
 
एक
द्वि
बहु
प्रथमा
ध्रातव्यः
ध्रातव्यौ
ध्रातव्याः
सम्बोधन
ध्रातव्य
ध्रातव्यौ
ध्रातव्याः
द्वितीया
ध्रातव्यम्
ध्रातव्यौ
ध्रातव्यान्
तृतीया
ध्रातव्येन
ध्रातव्याभ्याम्
ध्रातव्यैः
चतुर्थी
ध्रातव्याय
ध्रातव्याभ्याम्
ध्रातव्येभ्यः
पञ्चमी
ध्रातव्यात् / ध्रातव्याद्
ध्रातव्याभ्याम्
ध्रातव्येभ्यः
षष्ठी
ध्रातव्यस्य
ध्रातव्ययोः
ध्रातव्यानाम्
सप्तमी
ध्रातव्ये
ध्रातव्ययोः
ध्रातव्येषु


अन्याः