ध्राण शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
ध्राणः
ध्राणौ
ध्राणाः
सम्बोधन
ध्राण
ध्राणौ
ध्राणाः
द्वितीया
ध्राणम्
ध्राणौ
ध्राणान्
तृतीया
ध्राणेन
ध्राणाभ्याम्
ध्राणैः
चतुर्थी
ध्राणाय
ध्राणाभ्याम्
ध्राणेभ्यः
पञ्चमी
ध्राणात् / ध्राणाद्
ध्राणाभ्याम्
ध्राणेभ्यः
षष्ठी
ध्राणस्य
ध्राणयोः
ध्राणानाम्
सप्तमी
ध्राणे
ध्राणयोः
ध्राणेषु
 
एक
द्वि
बहु
प्रथमा
ध्राणः
ध्राणौ
ध्राणाः
सम्बोधन
ध्राण
ध्राणौ
ध्राणाः
द्वितीया
ध्राणम्
ध्राणौ
ध्राणान्
तृतीया
ध्राणेन
ध्राणाभ्याम्
ध्राणैः
चतुर्थी
ध्राणाय
ध्राणाभ्याम्
ध्राणेभ्यः
पञ्चमी
ध्राणात् / ध्राणाद्
ध्राणाभ्याम्
ध्राणेभ्यः
षष्ठी
ध्राणस्य
ध्राणयोः
ध्राणानाम्
सप्तमी
ध्राणे
ध्राणयोः
ध्राणेषु


अन्याः