ध्राडित शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
ध्राडितः
ध्राडितौ
ध्राडिताः
सम्बोधन
ध्राडित
ध्राडितौ
ध्राडिताः
द्वितीया
ध्राडितम्
ध्राडितौ
ध्राडितान्
तृतीया
ध्राडितेन
ध्राडिताभ्याम्
ध्राडितैः
चतुर्थी
ध्राडिताय
ध्राडिताभ्याम्
ध्राडितेभ्यः
पञ्चमी
ध्राडितात् / ध्राडिताद्
ध्राडिताभ्याम्
ध्राडितेभ्यः
षष्ठी
ध्राडितस्य
ध्राडितयोः
ध्राडितानाम्
सप्तमी
ध्राडिते
ध्राडितयोः
ध्राडितेषु
 
एक
द्वि
बहु
प्रथमा
ध्राडितः
ध्राडितौ
ध्राडिताः
सम्बोधन
ध्राडित
ध्राडितौ
ध्राडिताः
द्वितीया
ध्राडितम्
ध्राडितौ
ध्राडितान्
तृतीया
ध्राडितेन
ध्राडिताभ्याम्
ध्राडितैः
चतुर्थी
ध्राडिताय
ध्राडिताभ्याम्
ध्राडितेभ्यः
पञ्चमी
ध्राडितात् / ध्राडिताद्
ध्राडिताभ्याम्
ध्राडितेभ्यः
षष्ठी
ध्राडितस्य
ध्राडितयोः
ध्राडितानाम्
सप्तमी
ध्राडिते
ध्राडितयोः
ध्राडितेषु


अन्याः