ध्राजक शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
ध्राजकः
ध्राजकौ
ध्राजकाः
सम्बोधन
ध्राजक
ध्राजकौ
ध्राजकाः
द्वितीया
ध्राजकम्
ध्राजकौ
ध्राजकान्
तृतीया
ध्राजकेन
ध्राजकाभ्याम्
ध्राजकैः
चतुर्थी
ध्राजकाय
ध्राजकाभ्याम्
ध्राजकेभ्यः
पञ्चमी
ध्राजकात् / ध्राजकाद्
ध्राजकाभ्याम्
ध्राजकेभ्यः
षष्ठी
ध्राजकस्य
ध्राजकयोः
ध्राजकानाम्
सप्तमी
ध्राजके
ध्राजकयोः
ध्राजकेषु
 
एक
द्वि
बहु
प्रथमा
ध्राजकः
ध्राजकौ
ध्राजकाः
सम्बोधन
ध्राजक
ध्राजकौ
ध्राजकाः
द्वितीया
ध्राजकम्
ध्राजकौ
ध्राजकान्
तृतीया
ध्राजकेन
ध्राजकाभ्याम्
ध्राजकैः
चतुर्थी
ध्राजकाय
ध्राजकाभ्याम्
ध्राजकेभ्यः
पञ्चमी
ध्राजकात् / ध्राजकाद्
ध्राजकाभ्याम्
ध्राजकेभ्यः
षष्ठी
ध्राजकस्य
ध्राजकयोः
ध्राजकानाम्
सप्तमी
ध्राजके
ध्राजकयोः
ध्राजकेषु


अन्याः