ध्रणितव्य शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
ध्रणितव्यः
ध्रणितव्यौ
ध्रणितव्याः
सम्बोधन
ध्रणितव्य
ध्रणितव्यौ
ध्रणितव्याः
द्वितीया
ध्रणितव्यम्
ध्रणितव्यौ
ध्रणितव्यान्
तृतीया
ध्रणितव्येन
ध्रणितव्याभ्याम्
ध्रणितव्यैः
चतुर्थी
ध्रणितव्याय
ध्रणितव्याभ्याम्
ध्रणितव्येभ्यः
पञ्चमी
ध्रणितव्यात् / ध्रणितव्याद्
ध्रणितव्याभ्याम्
ध्रणितव्येभ्यः
षष्ठी
ध्रणितव्यस्य
ध्रणितव्ययोः
ध्रणितव्यानाम्
सप्तमी
ध्रणितव्ये
ध्रणितव्ययोः
ध्रणितव्येषु
 
एक
द्वि
बहु
प्रथमा
ध्रणितव्यः
ध्रणितव्यौ
ध्रणितव्याः
सम्बोधन
ध्रणितव्य
ध्रणितव्यौ
ध्रणितव्याः
द्वितीया
ध्रणितव्यम्
ध्रणितव्यौ
ध्रणितव्यान्
तृतीया
ध्रणितव्येन
ध्रणितव्याभ्याम्
ध्रणितव्यैः
चतुर्थी
ध्रणितव्याय
ध्रणितव्याभ्याम्
ध्रणितव्येभ्यः
पञ्चमी
ध्रणितव्यात् / ध्रणितव्याद्
ध्रणितव्याभ्याम्
ध्रणितव्येभ्यः
षष्ठी
ध्रणितव्यस्य
ध्रणितव्ययोः
ध्रणितव्यानाम्
सप्तमी
ध्रणितव्ये
ध्रणितव्ययोः
ध्रणितव्येषु


अन्याः