ध्रणित शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
ध्रणितः
ध्रणितौ
ध्रणिताः
सम्बोधन
ध्रणित
ध्रणितौ
ध्रणिताः
द्वितीया
ध्रणितम्
ध्रणितौ
ध्रणितान्
तृतीया
ध्रणितेन
ध्रणिताभ्याम्
ध्रणितैः
चतुर्थी
ध्रणिताय
ध्रणिताभ्याम्
ध्रणितेभ्यः
पञ्चमी
ध्रणितात् / ध्रणिताद्
ध्रणिताभ्याम्
ध्रणितेभ्यः
षष्ठी
ध्रणितस्य
ध्रणितयोः
ध्रणितानाम्
सप्तमी
ध्रणिते
ध्रणितयोः
ध्रणितेषु
 
एक
द्वि
बहु
प्रथमा
ध्रणितः
ध्रणितौ
ध्रणिताः
सम्बोधन
ध्रणित
ध्रणितौ
ध्रणिताः
द्वितीया
ध्रणितम्
ध्रणितौ
ध्रणितान्
तृतीया
ध्रणितेन
ध्रणिताभ्याम्
ध्रणितैः
चतुर्थी
ध्रणिताय
ध्रणिताभ्याम्
ध्रणितेभ्यः
पञ्चमी
ध्रणितात् / ध्रणिताद्
ध्रणिताभ्याम्
ध्रणितेभ्यः
षष्ठी
ध्रणितस्य
ध्रणितयोः
ध्रणितानाम्
सप्तमी
ध्रणिते
ध्रणितयोः
ध्रणितेषु


अन्याः