ध्रजितव्य शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
ध्रजितव्यः
ध्रजितव्यौ
ध्रजितव्याः
सम्बोधन
ध्रजितव्य
ध्रजितव्यौ
ध्रजितव्याः
द्वितीया
ध्रजितव्यम्
ध्रजितव्यौ
ध्रजितव्यान्
तृतीया
ध्रजितव्येन
ध्रजितव्याभ्याम्
ध्रजितव्यैः
चतुर्थी
ध्रजितव्याय
ध्रजितव्याभ्याम्
ध्रजितव्येभ्यः
पञ्चमी
ध्रजितव्यात् / ध्रजितव्याद्
ध्रजितव्याभ्याम्
ध्रजितव्येभ्यः
षष्ठी
ध्रजितव्यस्य
ध्रजितव्ययोः
ध्रजितव्यानाम्
सप्तमी
ध्रजितव्ये
ध्रजितव्ययोः
ध्रजितव्येषु
 
एक
द्वि
बहु
प्रथमा
ध्रजितव्यः
ध्रजितव्यौ
ध्रजितव्याः
सम्बोधन
ध्रजितव्य
ध्रजितव्यौ
ध्रजितव्याः
द्वितीया
ध्रजितव्यम्
ध्रजितव्यौ
ध्रजितव्यान्
तृतीया
ध्रजितव्येन
ध्रजितव्याभ्याम्
ध्रजितव्यैः
चतुर्थी
ध्रजितव्याय
ध्रजितव्याभ्याम्
ध्रजितव्येभ्यः
पञ्चमी
ध्रजितव्यात् / ध्रजितव्याद्
ध्रजितव्याभ्याम्
ध्रजितव्येभ्यः
षष्ठी
ध्रजितव्यस्य
ध्रजितव्ययोः
ध्रजितव्यानाम्
सप्तमी
ध्रजितव्ये
ध्रजितव्ययोः
ध्रजितव्येषु


अन्याः