ध्रजित शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
ध्रजितः
ध्रजितौ
ध्रजिताः
सम्बोधन
ध्रजित
ध्रजितौ
ध्रजिताः
द्वितीया
ध्रजितम्
ध्रजितौ
ध्रजितान्
तृतीया
ध्रजितेन
ध्रजिताभ्याम्
ध्रजितैः
चतुर्थी
ध्रजिताय
ध्रजिताभ्याम्
ध्रजितेभ्यः
पञ्चमी
ध्रजितात् / ध्रजिताद्
ध्रजिताभ्याम्
ध्रजितेभ्यः
षष्ठी
ध्रजितस्य
ध्रजितयोः
ध्रजितानाम्
सप्तमी
ध्रजिते
ध्रजितयोः
ध्रजितेषु
 
एक
द्वि
बहु
प्रथमा
ध्रजितः
ध्रजितौ
ध्रजिताः
सम्बोधन
ध्रजित
ध्रजितौ
ध्रजिताः
द्वितीया
ध्रजितम्
ध्रजितौ
ध्रजितान्
तृतीया
ध्रजितेन
ध्रजिताभ्याम्
ध्रजितैः
चतुर्थी
ध्रजिताय
ध्रजिताभ्याम्
ध्रजितेभ्यः
पञ्चमी
ध्रजितात् / ध्रजिताद्
ध्रजिताभ्याम्
ध्रजितेभ्यः
षष्ठी
ध्रजितस्य
ध्रजितयोः
ध्रजितानाम्
सप्तमी
ध्रजिते
ध्रजितयोः
ध्रजितेषु


अन्याः