ध्यायत् शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
ध्यायन्
ध्यायन्तौ
ध्यायन्तः
सम्बोधन
ध्यायन्
ध्यायन्तौ
ध्यायन्तः
द्वितीया
ध्यायन्तम्
ध्यायन्तौ
ध्यायतः
तृतीया
ध्यायता
ध्यायद्भ्याम्
ध्यायद्भिः
चतुर्थी
ध्यायते
ध्यायद्भ्याम्
ध्यायद्भ्यः
पञ्चमी
ध्यायतः
ध्यायद्भ्याम्
ध्यायद्भ्यः
षष्ठी
ध्यायतः
ध्यायतोः
ध्यायताम्
सप्तमी
ध्यायति
ध्यायतोः
ध्यायत्सु
 
एक
द्वि
बहु
प्रथमा
ध्यायन्
ध्यायन्तौ
ध्यायन्तः
सम्बोधन
ध्यायन्
ध्यायन्तौ
ध्यायन्तः
द्वितीया
ध्यायन्तम्
ध्यायन्तौ
ध्यायतः
तृतीया
ध्यायता
ध्यायद्भ्याम्
ध्यायद्भिः
चतुर्थी
ध्यायते
ध्यायद्भ्याम्
ध्यायद्भ्यः
पञ्चमी
ध्यायतः
ध्यायद्भ्याम्
ध्यायद्भ्यः
षष्ठी
ध्यायतः
ध्यायतोः
ध्यायताम्
सप्तमी
ध्यायति
ध्यायतोः
ध्यायत्सु


अन्याः