ध्यातवत् शब्दरूपाणि

(नपुंसकलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
ध्यातवत् / ध्यातवद्
ध्यातवती
ध्यातवन्ति
सम्बोधन
ध्यातवत् / ध्यातवद्
ध्यातवती
ध्यातवन्ति
द्वितीया
ध्यातवत् / ध्यातवद्
ध्यातवती
ध्यातवन्ति
तृतीया
ध्यातवता
ध्यातवद्भ्याम्
ध्यातवद्भिः
चतुर्थी
ध्यातवते
ध्यातवद्भ्याम्
ध्यातवद्भ्यः
पञ्चमी
ध्यातवतः
ध्यातवद्भ्याम्
ध्यातवद्भ्यः
षष्ठी
ध्यातवतः
ध्यातवतोः
ध्यातवताम्
सप्तमी
ध्यातवति
ध्यातवतोः
ध्यातवत्सु
 
एक
द्वि
बहु
प्रथमा
ध्यातवत् / ध्यातवद्
ध्यातवती
ध्यातवन्ति
सम्बोधन
ध्यातवत् / ध्यातवद्
ध्यातवती
ध्यातवन्ति
द्वितीया
ध्यातवत् / ध्यातवद्
ध्यातवती
ध्यातवन्ति
तृतीया
ध्यातवता
ध्यातवद्भ्याम्
ध्यातवद्भिः
चतुर्थी
ध्यातवते
ध्यातवद्भ्याम्
ध्यातवद्भ्यः
पञ्चमी
ध्यातवतः
ध्यातवद्भ्याम्
ध्यातवद्भ्यः
षष्ठी
ध्यातवतः
ध्यातवतोः
ध्यातवताम्
सप्तमी
ध्यातवति
ध्यातवतोः
ध्यातवत्सु


अन्याः