धौम्य शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
धौम्यः
धौम्यौ
धौम्याः
सम्बोधन
धौम्य
धौम्यौ
धौम्याः
द्वितीया
धौम्यम्
धौम्यौ
धौम्यान्
तृतीया
धौम्येन
धौम्याभ्याम्
धौम्यैः
चतुर्थी
धौम्याय
धौम्याभ्याम्
धौम्येभ्यः
पञ्चमी
धौम्यात् / धौम्याद्
धौम्याभ्याम्
धौम्येभ्यः
षष्ठी
धौम्यस्य
धौम्ययोः
धौम्यानाम्
सप्तमी
धौम्ये
धौम्ययोः
धौम्येषु
 
एक
द्वि
बहु
प्रथमा
धौम्यः
धौम्यौ
धौम्याः
सम्बोधन
धौम्य
धौम्यौ
धौम्याः
द्वितीया
धौम्यम्
धौम्यौ
धौम्यान्
तृतीया
धौम्येन
धौम्याभ्याम्
धौम्यैः
चतुर्थी
धौम्याय
धौम्याभ्याम्
धौम्येभ्यः
पञ्चमी
धौम्यात् / धौम्याद्
धौम्याभ्याम्
धौम्येभ्यः
षष्ठी
धौम्यस्य
धौम्ययोः
धौम्यानाम्
सप्तमी
धौम्ये
धौम्ययोः
धौम्येषु